वांछित मन्त्र चुनें

कदू॒ न्व१॒॑स्याकृ॑त॒मिन्द्र॑स्यास्ति॒ पौंस्य॑म् । केनो॒ नु कं॒ श्रोम॑तेन॒ न शु॑श्रुवे ज॒नुष॒: परि॑ वृत्र॒हा ॥

अंग्रेज़ी लिप्यंतरण

kad ū nv asyākṛtam indrasyāsti pauṁsyam | keno nu kaṁ śromatena na śuśruve januṣaḥ pari vṛtrahā ||

पद पाठ

कत् । ऊँ॒ इति॑ । नु । अ॒स्य॒ । अकृ॑तम् । इन्द्र॑स्य । अ॒स्ति॒ । पौंस्य॑म् । केनो॒ इति॑ । नु । क॒म् । श्रोम॑तेन । न । शि॒श्रु॒वे॒ । ज॒नुषः॑ । परि॑ । वृ॒त्र॒ऽहा ॥ ८.६६.९

ऋग्वेद » मण्डल:8» सूक्त:66» मन्त्र:9 | अष्टक:6» अध्याय:4» वर्ग:49» मन्त्र:4 | मण्डल:8» अनुवाक:7» मन्त्र:9


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (पुरुहूत) हे बहुपूजित (वज्रिवः) हे दण्डधर (द्युक्ष) हे दिव्यलोकस्थ (सोमपाः) हे संसाररक्षक देव ! तू (मदाय) आनन्द के लिये (सोमेषु) जगतों में (सचा) सब पदार्थों के साथ निवास कर। हे इन्द्र ! (त्वम्+इत्+हि) तू ही (ब्रह्मकृते) स्तोत्ररचयिता को और (सुन्वते) शुभकर्मियों को (काम्यम्+वसु) कमनीय (वसु) धन (देष्ठः+भुवः) देनेवाला हो ॥६॥
भावार्थभाषाः - सोम=संसार। पुरु=बहुत। देष्ठ+दातृतमम्। ब्रह्मकृत्। ब्रह्म=स्तोत्र ॥६॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे पुरुहूत=पुरुभिर्बहुभिर्हूत ! आहूत=पूजित ! हे वज्रिवः=वज्रिवन् दण्डधर ! हे द्युक्ष=दिविक्षय ! द्युनिवासिन् ! हे सोमपाः=संसाररक्षक ! “सोमं संसारं पाति रक्षतीति” हे भगवन् ! सोमेषु=जगत्सु। मदाय=आनन्दाय। सचा सह भव। हे इन्द्र ! त्वमिद् हि=त्वमेव। ब्रह्मकृते=मन्त्रकृते। सुन्वते=यजते। काम्यं=कमनीयम्। वसु। देष्ठः=दातृतमः। भुवः=भवसि ॥६॥